HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza359 -- 獵師不解聖法

Text-cluster:
別譯雜阿含: bza359 雜阿含: za1339 SN: SN,I,198 (Kassapagotta)

bza359

爾時尊者十力迦葉俱薩羅國 * 拪泥窟中。


有一獵師,名連迦,去尊者不遠,施鹿羂 * 摾。爾時尊者憐愍獵師,為其說法。彼不解法。尊者迦葉指端出光。獵師雖見,亦不厭離如此惡事,但自思念:

「鹿來入羂,為不入羂?」

爾時 * 拪泥窟神而說偈言:

獵師處深山    少智盲無目
非時 * 又所說    從自失其言
假令汝十指    一時都出光
終不能令彼    得見於四諦
彼都無智故    造作諸非法
不樂及睡眠    厭離 * 倒淨想
安住闍利那    誦習花迦葉


View TEI-XML Source

tn0099-1339

如是我聞:一時佛住王舍城 迦蘭陀竹園


爾時尊者十力迦葉住王舍城仙人窟中。時有獵師名曰尺只,去十力迦葉不遠,張網捕鹿。爾時十力迦葉為彼獵師哀愍說法。時彼獵師不解所說。時十力迦葉即以神力,指端火然,彼猶不悟。爾時仙人窟中住止天神而說偈言:

深山中獵師    少智盲無目
何為非時說    薄德無辯慧
所聞亦不解    明中亦無見
於諸善勝法    愚癡莫能了
正使燒十指    彼終不見諦


時彼天神說是偈已,尊者十力迦葉即默然住。


View TEI-XML Source

Kassapagottasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 198. This is part of the text-cluster of BZA (T.100) sutra 359.

Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ chetaṃ ovadati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi–

“Giriduggacaraṃ chetaṃ, appapaññaṃ acetasaṃ;
akāle ovadaṃ bhikkhu, mandova paṭibhāti maṃ.
“Suṇāti na vijānāti, āloketi na passati;
dhammasmiṃ bhaññamānasmiṃ, atthaṃ bālo na bujjhati.
“Sacepi dasa pajjote, dhārayissasi kassapa;
neva dakkhati rūpāni, cakkhu hissa na vijjatī”ti.

Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.