HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza342 -- 劫之長遠,邊際難得

Text-cluster:
別譯雜阿含: bza342 雜阿含: za0949 SN: SN,II,181 (Pabbata)

bza342

如是我聞:一時佛在舍衛國 祇樹給孤獨園


爾時佛告諸比丘:

「生死長遠,……(餘如上說。)」

於彼眾中有一比丘,即從坐起,偏袒右肩,胡跪合掌,白佛言:

「世尊!劫為久近?」

佛告比丘:

「可為汝說,汝不能解。」

比丘白佛:

「為可作方喻以不?」

佛言:

「可作方喻。」

佛告比丘:

「如有 * 硬石,無有孔穴,共同一體,縱、廣、高、下滿一由旬。假使有人,以細羅縠衣,或 * 初摩細 * 濡,或以細[疊*毛],百年一拂,令其壞盡,劫猶未盡。是故我說劫之長遠,邊際難得。劫之久近,其喻如是。如是長劫,數百、數千、數萬、數千億萬。眾生於斯長劫之中受大苦惱,麁澁痛苦,意所不憙。如似聚沫, * * 渧所受,數受地獄、餓鬼、畜生,入於惡趣。是故汝等當斷後有,勤修行道,離於諸有因緣,應作是學。」


諸比丘聞佛所說,歡喜奉行。


View TEI-XML Source

tn0099-0949

如是我聞:一時佛住舍衛國 祇樹給孤獨園


爾時世尊告諸比丘:

「眾生無始生死,長夜輪轉,不知苦之本際。」

時有異比丘從座起,整衣服,為佛作禮,右膝著地,合掌白佛:

「世尊!劫長久如?」

佛告比丘:

「我能為汝說,汝難得知。」

比丘白佛:

「可說譬不?」

佛言:

「可說,比丘!如大石山,不斷不壞,方一由旬。若有士夫以迦尸劫貝百年一拂,拂之不已,石山遂盡,劫猶不竟。比丘!如是長久之劫,百千萬億劫受諸苦惱,……乃至諸比丘!當如是學:斷除諸有,莫令增長!」


佛說此經已,諸比丘聞佛所說,歡喜奉行!


View TEI-XML Source

Pabbatasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, II, 181. This is part of the text-cluster of BZA (T.100) sutra 342.

Sāvatthiyaṃ viharati…pe… ārāme.

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca– “kīvadīgho nu kho, bhante, kappo”ti? “Dīgho kho, bhikkhu, kappo. So na sukaro saṅkhātuṃ ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā”ti.

“Sakkā pana, bhante, upamaṃ kātun”ti? “Sakkā, bhikkhū”ti bhagavā avoca. “Seyyathāpi bhikkhu, mahāselo pabbato yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena acchinno asusiro ekagghano. Tamenaṃ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiṃ sakiṃ parimajjeyya. Khippataraṃ kho so, bhikkhu, mahāselo pabbato iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya na tveva kappo. Evaṃ dīgho, bhikkhu, kappo. Evaṃ dīghānaṃ kho, bhikkhu kappānaṃ neko kappo saṃsito, nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhu, saṃsāro. Pubbā koṭi…pe… yāvañcidaṃ, bhikkhu, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitun”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.