HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza160 -- 麁手釋者

Text-cluster:
別譯雜阿含: bza160 雜阿含: za0936 SN(D): SN,V,378 (Dutiyasaraṇānisakka) SN(P): SN,V,375 (Paṭhamasaraṇānisakka)

bza160

爾時佛在迦毘羅衛國 * 俱陀園林中。


當爾之時彼國諸釋集講論處。既集坐已,於其中間各共談論,語摩訶男言:

「無有前後。汝意謂誰以為後耶?麁手釋者,如來記彼得須陀洹,於人、天中七生七死,得盡苦際。彼麁手釋毀犯禁戒,飲彼酒漿,佛尚記言得須陀洹。若如是者,有何前後?」

復語摩訶男言:

「汝可往詣於世尊所問如斯義!」

時摩訶男釋尋如其言,即往佛所,頂禮佛足,在一面坐,白佛言:

「世尊!迦毘羅釋集講論處,於其中間作如是論,語我言: 『誰為前後?時麁手釋其命已終,如來記彼得須陀洹,於人、天中七生七死,得盡苦際。彼麁手釋毀犯禁戒,飲放逸漿。若記彼得須陀洹,當知是即無有前後。』 」

佛告之曰:

「皆稱我為善逝.世尊。作是語者,亦名善逝。稱善逝故,生善逝心。賢聖弟子生正直見,稱言善逝。復次──摩訶男!──如來弟子一向歸佛,亦復歸依法、僧三寶,得疾智、利智、厭離智、道智,不墮地獄、餓鬼、畜生及餘惡趣,得八解脫。獲於身證,具八解脫,住於具戒,以智慧見盡於諸漏,是則名為得俱解脫阿羅漢也。復次──摩訶男!──賢聖弟子亦如上說,慧解脫阿羅漢,不得八解脫。復次──摩訶男!──一向歸佛,餘如上說,身證阿那含,成就八解脫,未盡諸漏。復次──摩訶男!──一向歸佛,餘如上說,不墮地獄、餓鬼、畜生,不墮惡趣。如來教法,彼隨順不逆,是名見到。復次──摩訶男!──賢聖弟子一向歸依佛,餘如上說。佛所教法,彼隨順解脫,是名信解脫。復次──摩訶男!──若信佛語,欣尚翫習,忍樂五法。所謂信、精進、念、定、慧,是名賢聖弟子。不墮三塗,是名堅法。復次賢聖弟子信受佛語,然有限量,忍樂五法,如上所說,是名賢聖弟子。不墮三塗,是名堅信。摩訶男!我今若說娑羅樹林能解義味,無有是處。假使解義,我亦記彼得須陀洹。以是義故,麁手釋我當不記彼釋得須陀洹。所以者何?彼麁手釋不犯性重,犯於遮戒,臨命終時悔責所作,以悔責故,戒得完具,得須陀洹。人少有所犯,悔責完具,何故不記彼麁手釋得須陀洹。」


摩訶男釋聞佛所說,歡喜頂禮而去。


View TEI-XML Source

tn0099-0936

如是我聞:一時佛住迦毘羅衛國尼拘律園中。


時有迦毘羅衛釋氏集供養堂,作如是論,問:

「摩訶男!云何最後記說彼百手釋氏命終,世尊記彼得須陀洹,不墮惡趣法,決定正向三菩提,七有天人往生,究竟苦邊。然彼百手釋氏犯戒飲酒,而復世尊記彼得須陀洹,……乃至究竟苦邊。汝摩訶男!當往問佛,如佛所說,我等奉持!」

爾時摩訶男往詣佛所,稽首禮足,退坐一面,白佛言:

「世尊!我等迦毘羅衛諸釋氏集供養堂,作如是論: 『摩訶男!云何最後記說,是中百手釋氏命終,世尊記說得須陀洹,……乃至究竟苦邊。汝今當往重問世尊,如世尊所說,我等奉持!』 我今問佛,唯願解說!」

佛告摩訶男:

「善逝大師,善逝大師者,聖弟子所說,口說善逝,而心正念直見,悉入善逝正法、律。正法、律者,聖弟子所說,口說正法,發心正念直見,悉入正法。善向僧,善向僧者,聖弟子所說,口說善向,發心正念直見,悉入善向。如是,摩訶男!聖弟子於佛一向淨信,於法、僧一向淨信,於法利智、出智、決定智,八解脫具足身作證,以智慧見,有漏斷知。如是聖弟子不趣地獄、畜生、餓鬼,不墮惡趣,說阿羅漢俱解脫。」

「復次,摩訶男!聖弟子一向於佛清淨信,……乃至決定智慧,不得八解脫身作證具足住,然彼知見有漏斷,是名聖弟子不墮惡趣,乃至慧解脫。復次,摩訶男!聖弟子一向於佛清淨信,……乃至決定智慧,八解脫身作證具足住,而不見有漏斷,是名聖弟子不墮惡趣,乃至身證。」

「復次,摩訶男!若聖弟子一向於佛清淨信,……乃至決定智慧,不得八解脫身作證具足住,然於正法、律如實知見,是名聖弟子不墮惡趣,乃至見到。復次,摩訶男!聖弟子一向於佛清淨信,……乃至決定智慧,於正法、律如實知見,不得見到,是名聖弟子不墮惡趣,乃至信解脫。」

「復次,摩訶男!聖弟子信於佛言說清淨,信法、信僧言說清淨,於五法增上智慧,審諦堪忍,謂信、精進、念、定、慧,是名聖弟子不墮惡趣,乃至隨法行。」

「復次,摩訶男!聖弟子信於佛言說清淨,信法、信僧言說清淨,乃至五法少慧,審諦堪忍,謂信、精進、念、定、慧,是名聖弟子不墮惡趣,乃至隨信行。」

「摩訶男!此堅固樹,於我所說能知義者,無有是處!若能知者,我則記說,況復百手釋氏而不記說得須陀洹?摩訶男!百手釋氏臨命終時受持淨戒,捨離飲酒,然後命終,我記說彼得須陀洹,乃至究竟苦邊。」


摩訶男釋氏聞佛所說,歡喜隨喜,從坐起,作禮而去。


View TEI-XML Source

Dutiyasaraṇānisakkasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, V, 378. This is part of the text-cluster of BZA (T.100) sutra 160.

Kapilavatthunidānaṃ Tena kho pana samayena saraṇāni sakko kālaṅkato hoti. So bhagavatā byākato– “sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti. Tatra sudaṃ sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti– “acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ettha dāni ko na sotāpanno bhavissati! Yatra hi nāma saraṇāni sakko kālaṅkato. So bhagavatā byākato– ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Saraṇāni sakko sikkhāya aparipūrakārī ahosī”ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca–

“Idha, bhante, saraṇāni sakko kālaṅkato. So bhagavatā byākato– ‘sotāpanno avinipātadhammo niyato sambodhiparāyaṇo’ti. Tatra sudaṃ, bhante, sambahulā sakkā saṅgamma samāgamma ujjhāyanti khīyanti vipācenti– ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ettha dāni ko na sotāpanno bhavissati! Yatra hi nāma saraṇāni sakko kālaṅkato. So bhagavatā byākato– sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti. Saraṇāni sakko sikkhāya aparipūrakārī ahosī”’ti.

“Yo so, mahānāma, dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya! Yañhi taṃ, mahānāma, sammā vadamāno vadeyya– ‘dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato’, saraṇāniṃ sakkaṃ sammā vadamāno vadeyya. Saraṇāni, mahānāma, sakko dīgharattaṃ upāsako buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato, so kathaṃ vinipātaṃ gaccheyya!

“Idha, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno– itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… hāsapañño javanapañño vimuttiyā ca samannāgato So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno– itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… hāsapañño javanapañño na ca vimuttiyā samannāgato. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno– itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahānāma puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“Idha pana, mahānāma, ekacco puggalo buddhe ekantagato hoti abhippasanno– itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme…pe… saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahānāma, puggalo parimutto nirayā parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

“Idha pana, mahānāma, ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno…pe… na dhamme…pe… na saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato; api cassa ime dhammā honti– saddhindriyaṃ …pe… paññindriyaṃ. Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhānaṃ khamanti. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

“Idha pana, mahānāma, ekacco puggalo na heva kho buddhe ekantagato hoti abhippasanno… na dhamme…pe… na saṅghe…pe… na hāsapañño na javanapañño na ca vimuttiyā samannāgato; api cassa ime dhammā honti– saddhindriyaṃ…pe… paññindriyaṃ. Tathāgate cassa saddhāmattaṃ hoti pemamattaṃ. Ayampi kho, mahānāma, puggalo agantā nirayaṃ agantā tiracchānayoniṃ agantā pettivisayaṃ agantā apāyaṃ duggatiṃ vinipātaṃ.

“Seyyathāpi, mahānāma, dukkhettaṃ dubbhūmaṃ avihatakhāṇukaṃ, bījāni cassu khaṇḍāni pūtīni vātātapahatāni asārādāni asukhasayitāni [var] , devo ca na sammā [var] dhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun”ti? “No hetaṃ, bhante”. “Evameva kho, mahānāma, idha dhammo durakkhāto [var] hoti duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddhappavedito– idamahaṃ dukkhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī– idamahaṃ dubbījasmiṃ vadāmi”.

“Seyyathāpi, mahānāma, sukhettaṃ subhūmaṃ suvihatakhāṇukaṃ, bījāni cassu akhaṇḍāni apūtīni avātātapahatāni sārādāni sukhasayitāni; devo ca [var] sammā dhāraṃ anuppaveccheyya. Api nu tāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyun”ti? “Evaṃ, bhante”. “Evameva kho, mahānāma, idha dhammo svākkhāto hoti suppavedito niyyāniko upasamasaṃvattaniko sammāsambuddhappavedito– idamahaṃ sukhettasmiṃ vadāmi. Tasmiñca dhamme sāvako viharati dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī– idamahaṃ subījasmiṃ vadāmi. Kimaṅgaṃ pana saraṇāniṃ sakkaṃ! Saraṇāni, mahānāma, sakko maraṇakāle sikkhāya paripūrakārī ahosī”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.