HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza139 -- 當求寂滅

Text-cluster:
別譯雜阿含: bza139 SN(A): SN,I,003 (Accenti) SN(N): SN,I,062 (Nanda)

bza139

如是我聞:一時佛在舍衛國 祇樹給孤獨園


時有一天,光色倍常,於其夜中,來詣佛所,威光顯赫,遍照祇洹,悉皆大明,卻坐一面,而說偈言:

四時不暫停    命亦日夜盡
壯年不久住    恐怖死來至
為於涅槃故    應當勤修福

爾時世尊以偈答言:

四時不暫停    命亦日夜盡
壯年不久住    恐怖死來至
見於死生苦    而生大怖畏
捨世五欲樂     * 當求於寂滅

天讚偈言:

往昔已曾見    婆羅門涅槃
嫌怖久捨棄    能度世間愛


爾時此天聞佛所說,歡喜而去。


View TEI-XML Source

Accentisuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 003. This is part of the text-cluster of BZA (T.100) sutra 139.

Sāvatthinidānaṃ Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

“Accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti;
etaṃ bhayaṃ maraṇe pekkhamāno,
puññāni kayirātha sukhāvahānī”ti.
“Accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti;
etaṃ bhayaṃ maraṇe pekkhamāno,
lokāmisaṃ pajahe santipekkho”ti.

View TEI-XML Source

Nandasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 062. This is part of the text-cluster of BZA (T.100) sutra 139.

Ekamantaṃ ṭhito kho nando devaputto bhagavato santike imaṃ gāthaṃ abhāsi–

“Accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti;
etaṃ bhayaṃ maraṇe pekkhamāno,
puññāni kayirātha sukhāvahānī”ti.
“Accenti kālā tarayanti rattiyo,
vayoguṇā anupubbaṃ jahanti;
etaṃ bhayaṃ maraṇe pekkhamāno,
lokāmisaṃ pajahe santipekkho”ti.

View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.