HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza096 -- 於林而無林

Text-cluster:
別譯雜阿含: bza096 雜阿含: za1182 SN: SN,I,179 (Navakammika)

bza096

如是我聞:一時佛遊拘薩羅國夜止娑羅林


爾時有一婆羅門,近林耕 * 殖,由晨行田。因到佛所,白佛言:

「世尊!我近林耕,故樂此林。汝今亦樂此娑羅林。將非此中而耕種耶?」

時婆羅門即說偈言:

* 將欲種 * 殖    而樂此林耶
無侶憘空寂    以此林樂耶

爾時世尊說偈答 * 曰:

我於斯林中    都無有所作
拔斷其根本    一切盡枯摧
於林而無林    已得出於林
我永棄所樂    禪定斷染著

時婆羅門復說偈言:

汝實名佛陀    於諸世間尊
善能滅諸結    離於諸畜積
世間之最上    盡後有邊際
汝傾欲華幢    故號為世尊


婆羅門說是偈已,歡喜而去。


View TEI-XML Source

tn0099-1182

如是我聞:一時佛在拘薩羅人間遊行,於一夜時住止娑羅林中。


時有一婆羅門,去娑羅林不遠,營作田業,晨朝起作,至娑羅林中,遙見世尊坐一樹下,儀容端正,諸根清淨。其心寂定,具足成就第一止觀。其身金色,光明徹照。見已,往詣其所,白言:

「瞿曇!我近在此經營事業,故樂此林。瞿曇於此有何事業,樂此林中?」

復說偈言:

比丘於此林    為何事業故
獨一守空閑    為欲何所求

爾時世尊說偈答曰:

無事於此林    林根久已斷
於林離林脫    禪思不樂斷


時彼婆羅門聞佛所說,歡喜隨喜,作禮而去。


View TEI-XML Source

Navakammikasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 179. This is part of the text-cluster of BZA (T.100) sutra 096.

Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe

Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvānassa etadahosi– “ahaṃ kho imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. Ayaṃ samaṇo gotamo kiṃ kārāpento ramatī”ti? Atha kho navakammikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi–

“Ke nu kammantā karīyanti, bhikkhu sālavane tava;
yadekako araññasmiṃ, ratiṃ vindati gotamo”ti.
“Na me vanasmiṃ karaṇīyamatthi,
ucchinnamūlaṃ me vanaṃ visūkaṃ;
svāhaṃ vane nibbanatho visallo,
eko rame aratiṃ vippahāyā”ti.

Evaṃ vutte, navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.