HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza063 -- 勝則多怨疾

Text-cluster:
別譯雜阿含: bza063 雜阿含: za1236 SN: SN,I,082 (Paṭhamasaṅgāma) Sk(E): Enomoto 1994, no.1236 (Uv 30.1; Avś 1, p.57) cf. Sk(S) Speyer 1970a: 54

bza063

如是我聞:一時佛在舍衛國 祇樹給孤獨園


摩竭提國阿闍世王將領四兵來,共波斯匿王交陣大戰。時阿闍世王──韋提希子──破波斯匿王所將軍眾。波斯匿王單乘一車,獨得入城。時諸比丘入城乞食,見是事已,乞食訖,洗足,往詣佛所,頂禮佛足,在一面立,白佛言:

「世尊!我等晨朝入城乞食,見阿闍世王及波斯匿王各嚴四兵,極大鬪戰。波斯匿王所將四兵為彼所破。唯王一身單乘一車,獨得入城。」

爾時世尊聞斯事已,即說偈言:

勝則多怨 * 疾    負則惱不眠
若無勝負者    寂滅安睡眠


佛說是已,諸比丘聞佛所說,歡喜奉行。


View TEI-XML Source

tn0099-1236

如是我聞:一時佛住舍衛國祇樹給孤獨園。


時波斯匿王、摩竭提國阿闍世王──韋提希子──共相違背。摩竭提王阿闍世──韋提希子──起四種軍:象軍、馬軍、車軍、步軍,來至拘薩羅國。波斯匿王聞阿闍世王──韋提希子──四種軍至,亦集四種軍:象軍、馬軍、車軍、步軍,出共鬪戰。阿闍世王四軍得勝。波斯匿王四軍不如,退敗星散,單車馳走,還舍衛城。時有眾多比丘晨朝著衣持鉢,入舍衛城乞食,聞:摩竭提王阿闍世──韋提希子──起四種軍,來至拘薩羅國。波斯匿王起四種軍,出共鬪戰。波斯匿王四軍不如,退敗星散。波斯匿王恐怖狼狽,單車馳走,還舍衛城。聞已,乞食畢,還精舍,舉衣鉢,洗足已,往詣佛所,稽首佛足,退坐一面,白佛言:

「世尊!我等今日眾多比丘入城乞食,聞摩竭提主阿闍世王──韋提希子──起四種軍。……(如是廣說。乃至)單車馳走,還舍衛城。」

爾時世尊即說偈言:

戰勝增怨敵    敗苦臥不安
勝敗二俱捨    臥覺寂靜樂


佛說此經已,諸比丘聞佛所說,歡喜奉行。


View TEI-XML Source

Paṭhamasaṅgāmasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 082. This is part of the text-cluster of BZA (T.100) sutra 063.

Sāvatthinidānaṃ.

Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo– “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca rājā pasenadi kosalo sakameva [var] rājadhāniṃ sāvatthiṃ paccuyyāsi [var] .

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–

“Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho, bhante, rājā pasenadi kosalo– ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsī”ti.

“Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ajjeva [var] , bhikkhave rājā pasenadi kosalo imaṃ rattiṃ dukkhaṃ seti parājito”ti. Idamavoca…pe…

“Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;
upasanto sukhaṃ seti, hitvā jayaparājayan”ti.

View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.